Declension table of śiśnadeva

Deva

MasculineSingularDualPlural
Nominativeśiśnadevaḥ śiśnadevau śiśnadevāḥ
Vocativeśiśnadeva śiśnadevau śiśnadevāḥ
Accusativeśiśnadevam śiśnadevau śiśnadevān
Instrumentalśiśnadevena śiśnadevābhyām śiśnadevaiḥ śiśnadevebhiḥ
Dativeśiśnadevāya śiśnadevābhyām śiśnadevebhyaḥ
Ablativeśiśnadevāt śiśnadevābhyām śiśnadevebhyaḥ
Genitiveśiśnadevasya śiśnadevayoḥ śiśnadevānām
Locativeśiśnadeve śiśnadevayoḥ śiśnadeveṣu

Compound śiśnadeva -

Adverb -śiśnadevam -śiśnadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria