Declension table of śiśna

Deva

NeuterSingularDualPlural
Nominativeśiśnam śiśne śiśnāni
Vocativeśiśna śiśne śiśnāni
Accusativeśiśnam śiśne śiśnāni
Instrumentalśiśnena śiśnābhyām śiśnaiḥ
Dativeśiśnāya śiśnābhyām śiśnebhyaḥ
Ablativeśiśnāt śiśnābhyām śiśnebhyaḥ
Genitiveśiśnasya śiśnayoḥ śiśnānām
Locativeśiśne śiśnayoḥ śiśneṣu

Compound śiśna -

Adverb -śiśnam -śiśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria