Declension table of śiśna

Deva

MasculineSingularDualPlural
Nominativeśiśnaḥ śiśnau śiśnāḥ
Vocativeśiśna śiśnau śiśnāḥ
Accusativeśiśnam śiśnau śiśnān
Instrumentalśiśnena śiśnābhyām śiśnaiḥ śiśnebhiḥ
Dativeśiśnāya śiśnābhyām śiśnebhyaḥ
Ablativeśiśnāt śiśnābhyām śiśnebhyaḥ
Genitiveśiśnasya śiśnayoḥ śiśnānām
Locativeśiśne śiśnayoḥ śiśneṣu

Compound śiśna -

Adverb -śiśnam -śiśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria