Declension table of śiśireśvara

Deva

MasculineSingularDualPlural
Nominativeśiśireśvaraḥ śiśireśvarau śiśireśvarāḥ
Vocativeśiśireśvara śiśireśvarau śiśireśvarāḥ
Accusativeśiśireśvaram śiśireśvarau śiśireśvarān
Instrumentalśiśireśvareṇa śiśireśvarābhyām śiśireśvaraiḥ śiśireśvarebhiḥ
Dativeśiśireśvarāya śiśireśvarābhyām śiśireśvarebhyaḥ
Ablativeśiśireśvarāt śiśireśvarābhyām śiśireśvarebhyaḥ
Genitiveśiśireśvarasya śiśireśvarayoḥ śiśireśvarāṇām
Locativeśiśireśvare śiśireśvarayoḥ śiśireśvareṣu

Compound śiśireśvara -

Adverb -śiśireśvaram -śiśireśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria