Declension table of śivaśaraṇa

Deva

NeuterSingularDualPlural
Nominativeśivaśaraṇam śivaśaraṇe śivaśaraṇāni
Vocativeśivaśaraṇa śivaśaraṇe śivaśaraṇāni
Accusativeśivaśaraṇam śivaśaraṇe śivaśaraṇāni
Instrumentalśivaśaraṇena śivaśaraṇābhyām śivaśaraṇaiḥ
Dativeśivaśaraṇāya śivaśaraṇābhyām śivaśaraṇebhyaḥ
Ablativeśivaśaraṇāt śivaśaraṇābhyām śivaśaraṇebhyaḥ
Genitiveśivaśaraṇasya śivaśaraṇayoḥ śivaśaraṇānām
Locativeśivaśaraṇe śivaśaraṇayoḥ śivaśaraṇeṣu

Compound śivaśaraṇa -

Adverb -śivaśaraṇam -śivaśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria