Declension table of śivayogadīpikā

Deva

FeminineSingularDualPlural
Nominativeśivayogadīpikā śivayogadīpike śivayogadīpikāḥ
Vocativeśivayogadīpike śivayogadīpike śivayogadīpikāḥ
Accusativeśivayogadīpikām śivayogadīpike śivayogadīpikāḥ
Instrumentalśivayogadīpikayā śivayogadīpikābhyām śivayogadīpikābhiḥ
Dativeśivayogadīpikāyai śivayogadīpikābhyām śivayogadīpikābhyaḥ
Ablativeśivayogadīpikāyāḥ śivayogadīpikābhyām śivayogadīpikābhyaḥ
Genitiveśivayogadīpikāyāḥ śivayogadīpikayoḥ śivayogadīpikānām
Locativeśivayogadīpikāyām śivayogadīpikayoḥ śivayogadīpikāsu

Adverb -śivayogadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria