Declension table of śivatama

Deva

NeuterSingularDualPlural
Nominativeśivatamam śivatame śivatamāni
Vocativeśivatama śivatame śivatamāni
Accusativeśivatamam śivatame śivatamāni
Instrumentalśivatamena śivatamābhyām śivatamaiḥ
Dativeśivatamāya śivatamābhyām śivatamebhyaḥ
Ablativeśivatamāt śivatamābhyām śivatamebhyaḥ
Genitiveśivatamasya śivatamayoḥ śivatamānām
Locativeśivatame śivatamayoḥ śivatameṣu

Compound śivatama -

Adverb -śivatamam -śivatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria