Declension table of śivatama

Deva

MasculineSingularDualPlural
Nominativeśivatamaḥ śivatamau śivatamāḥ
Vocativeśivatama śivatamau śivatamāḥ
Accusativeśivatamam śivatamau śivatamān
Instrumentalśivatamena śivatamābhyām śivatamaiḥ
Dativeśivatamāya śivatamābhyām śivatamebhyaḥ
Ablativeśivatamāt śivatamābhyām śivatamebhyaḥ
Genitiveśivatamasya śivatamayoḥ śivatamānām
Locativeśivatame śivatamayoḥ śivatameṣu

Compound śivatama -

Adverb -śivatamam -śivatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria