Declension table of śivatama

Deva

MasculineSingularDualPlural
Nominativeśivatamaḥ śivatamau śivatamāḥ
Vocativeśivatama śivatamau śivatamāḥ
Accusativeśivatamam śivatamau śivatamān
Instrumentalśivatamena śivatamābhyām śivatamaiḥ śivatamebhiḥ
Dativeśivatamāya śivatamābhyām śivatamebhyaḥ
Ablativeśivatamāt śivatamābhyām śivatamebhyaḥ
Genitiveśivatamasya śivatamayoḥ śivatamānām
Locativeśivatame śivatamayoḥ śivatameṣu

Compound śivatama -

Adverb -śivatamam -śivatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria