Declension table of śivatāṇḍavatantra

Deva

NeuterSingularDualPlural
Nominativeśivatāṇḍavatantram śivatāṇḍavatantre śivatāṇḍavatantrāṇi
Vocativeśivatāṇḍavatantra śivatāṇḍavatantre śivatāṇḍavatantrāṇi
Accusativeśivatāṇḍavatantram śivatāṇḍavatantre śivatāṇḍavatantrāṇi
Instrumentalśivatāṇḍavatantreṇa śivatāṇḍavatantrābhyām śivatāṇḍavatantraiḥ
Dativeśivatāṇḍavatantrāya śivatāṇḍavatantrābhyām śivatāṇḍavatantrebhyaḥ
Ablativeśivatāṇḍavatantrāt śivatāṇḍavatantrābhyām śivatāṇḍavatantrebhyaḥ
Genitiveśivatāṇḍavatantrasya śivatāṇḍavatantrayoḥ śivatāṇḍavatantrāṇām
Locativeśivatāṇḍavatantre śivatāṇḍavatantrayoḥ śivatāṇḍavatantreṣu

Compound śivatāṇḍavatantra -

Adverb -śivatāṇḍavatantram -śivatāṇḍavatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria