Declension table of śivasūtravimarśinī

Deva

FeminineSingularDualPlural
Nominativeśivasūtravimarśinī śivasūtravimarśinyau śivasūtravimarśinyaḥ
Vocativeśivasūtravimarśini śivasūtravimarśinyau śivasūtravimarśinyaḥ
Accusativeśivasūtravimarśinīm śivasūtravimarśinyau śivasūtravimarśinīḥ
Instrumentalśivasūtravimarśinyā śivasūtravimarśinībhyām śivasūtravimarśinībhiḥ
Dativeśivasūtravimarśinyai śivasūtravimarśinībhyām śivasūtravimarśinībhyaḥ
Ablativeśivasūtravimarśinyāḥ śivasūtravimarśinībhyām śivasūtravimarśinībhyaḥ
Genitiveśivasūtravimarśinyāḥ śivasūtravimarśinyoḥ śivasūtravimarśinīnām
Locativeśivasūtravimarśinyām śivasūtravimarśinyoḥ śivasūtravimarśinīṣu

Compound śivasūtravimarśini - śivasūtravimarśinī -

Adverb -śivasūtravimarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria