Declension table of śivasoma

Deva

MasculineSingularDualPlural
Nominativeśivasomaḥ śivasomau śivasomāḥ
Vocativeśivasoma śivasomau śivasomāḥ
Accusativeśivasomam śivasomau śivasomān
Instrumentalśivasomena śivasomābhyām śivasomaiḥ śivasomebhiḥ
Dativeśivasomāya śivasomābhyām śivasomebhyaḥ
Ablativeśivasomāt śivasomābhyām śivasomebhyaḥ
Genitiveśivasomasya śivasomayoḥ śivasomānām
Locativeśivasome śivasomayoḥ śivasomeṣu

Compound śivasoma -

Adverb -śivasomam -śivasomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria