Declension table of śivasmāmin

Deva

MasculineSingularDualPlural
Nominativeśivasmāmī śivasmāminau śivasmāminaḥ
Vocativeśivasmāmin śivasmāminau śivasmāminaḥ
Accusativeśivasmāminam śivasmāminau śivasmāminaḥ
Instrumentalśivasmāminā śivasmāmibhyām śivasmāmibhiḥ
Dativeśivasmāmine śivasmāmibhyām śivasmāmibhyaḥ
Ablativeśivasmāminaḥ śivasmāmibhyām śivasmāmibhyaḥ
Genitiveśivasmāminaḥ śivasmāminoḥ śivasmāminām
Locativeśivasmāmini śivasmāminoḥ śivasmāmiṣu

Compound śivasmāmi -

Adverb -śivasmāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria