Declension table of śivarātrimāhātmya

Deva

NeuterSingularDualPlural
Nominativeśivarātrimāhātmyam śivarātrimāhātmye śivarātrimāhātmyāni
Vocativeśivarātrimāhātmya śivarātrimāhātmye śivarātrimāhātmyāni
Accusativeśivarātrimāhātmyam śivarātrimāhātmye śivarātrimāhātmyāni
Instrumentalśivarātrimāhātmyena śivarātrimāhātmyābhyām śivarātrimāhātmyaiḥ
Dativeśivarātrimāhātmyāya śivarātrimāhātmyābhyām śivarātrimāhātmyebhyaḥ
Ablativeśivarātrimāhātmyāt śivarātrimāhātmyābhyām śivarātrimāhātmyebhyaḥ
Genitiveśivarātrimāhātmyasya śivarātrimāhātmyayoḥ śivarātrimāhātmyānām
Locativeśivarātrimāhātmye śivarātrimāhātmyayoḥ śivarātrimāhātmyeṣu

Compound śivarātrimāhātmya -

Adverb -śivarātrimāhātmyam -śivarātrimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria