Declension table of śivapura

Deva

NeuterSingularDualPlural
Nominativeśivapuram śivapure śivapurāṇi
Vocativeśivapura śivapure śivapurāṇi
Accusativeśivapuram śivapure śivapurāṇi
Instrumentalśivapureṇa śivapurābhyām śivapuraiḥ
Dativeśivapurāya śivapurābhyām śivapurebhyaḥ
Ablativeśivapurāt śivapurābhyām śivapurebhyaḥ
Genitiveśivapurasya śivapurayoḥ śivapurāṇām
Locativeśivapure śivapurayoḥ śivapureṣu

Compound śivapura -

Adverb -śivapuram -śivapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria