Declension table of śivapuṣpaka

Deva

MasculineSingularDualPlural
Nominativeśivapuṣpakaḥ śivapuṣpakau śivapuṣpakāḥ
Vocativeśivapuṣpaka śivapuṣpakau śivapuṣpakāḥ
Accusativeśivapuṣpakam śivapuṣpakau śivapuṣpakān
Instrumentalśivapuṣpakeṇa śivapuṣpakābhyām śivapuṣpakaiḥ śivapuṣpakebhiḥ
Dativeśivapuṣpakāya śivapuṣpakābhyām śivapuṣpakebhyaḥ
Ablativeśivapuṣpakāt śivapuṣpakābhyām śivapuṣpakebhyaḥ
Genitiveśivapuṣpakasya śivapuṣpakayoḥ śivapuṣpakāṇām
Locativeśivapuṣpake śivapuṣpakayoḥ śivapuṣpakeṣu

Compound śivapuṣpaka -

Adverb -śivapuṣpakam -śivapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria