Declension table of śivaliṅga

Deva

NeuterSingularDualPlural
Nominativeśivaliṅgam śivaliṅge śivaliṅgāni
Vocativeśivaliṅga śivaliṅge śivaliṅgāni
Accusativeśivaliṅgam śivaliṅge śivaliṅgāni
Instrumentalśivaliṅgena śivaliṅgābhyām śivaliṅgaiḥ
Dativeśivaliṅgāya śivaliṅgābhyām śivaliṅgebhyaḥ
Ablativeśivaliṅgāt śivaliṅgābhyām śivaliṅgebhyaḥ
Genitiveśivaliṅgasya śivaliṅgayoḥ śivaliṅgānām
Locativeśivaliṅge śivaliṅgayoḥ śivaliṅgeṣu

Compound śivaliṅga -

Adverb -śivaliṅgam -śivaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria