Declension table of ?śivakeśādipādāntavarṇanastotra

Deva

NeuterSingularDualPlural
Nominativeśivakeśādipādāntavarṇanastotram śivakeśādipādāntavarṇanastotre śivakeśādipādāntavarṇanastotrāṇi
Vocativeśivakeśādipādāntavarṇanastotra śivakeśādipādāntavarṇanastotre śivakeśādipādāntavarṇanastotrāṇi
Accusativeśivakeśādipādāntavarṇanastotram śivakeśādipādāntavarṇanastotre śivakeśādipādāntavarṇanastotrāṇi
Instrumentalśivakeśādipādāntavarṇanastotreṇa śivakeśādipādāntavarṇanastotrābhyām śivakeśādipādāntavarṇanastotraiḥ
Dativeśivakeśādipādāntavarṇanastotrāya śivakeśādipādāntavarṇanastotrābhyām śivakeśādipādāntavarṇanastotrebhyaḥ
Ablativeśivakeśādipādāntavarṇanastotrāt śivakeśādipādāntavarṇanastotrābhyām śivakeśādipādāntavarṇanastotrebhyaḥ
Genitiveśivakeśādipādāntavarṇanastotrasya śivakeśādipādāntavarṇanastotrayoḥ śivakeśādipādāntavarṇanastotrāṇām
Locativeśivakeśādipādāntavarṇanastotre śivakeśādipādāntavarṇanastotrayoḥ śivakeśādipādāntavarṇanastotreṣu

Compound śivakeśādipādāntavarṇanastotra -

Adverb -śivakeśādipādāntavarṇanastotram -śivakeśādipādāntavarṇanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria