सुबन्तावली ?शिवकेशादिपादान्तवर्णनस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिवकेशादिपादान्तवर्णनस्तोत्रम् शिवकेशादिपादान्तवर्णनस्तोत्रे शिवकेशादिपादान्तवर्णनस्तोत्राणि
सम्बोधनम्शिवकेशादिपादान्तवर्णनस्तोत्र शिवकेशादिपादान्तवर्णनस्तोत्रे शिवकेशादिपादान्तवर्णनस्तोत्राणि
द्वितीयाशिवकेशादिपादान्तवर्णनस्तोत्रम् शिवकेशादिपादान्तवर्णनस्तोत्रे शिवकेशादिपादान्तवर्णनस्तोत्राणि
तृतीयाशिवकेशादिपादान्तवर्णनस्तोत्रेण शिवकेशादिपादान्तवर्णनस्तोत्राभ्याम् शिवकेशादिपादान्तवर्णनस्तोत्रैः
चतुर्थीशिवकेशादिपादान्तवर्णनस्तोत्राय शिवकेशादिपादान्तवर्णनस्तोत्राभ्याम् शिवकेशादिपादान्तवर्णनस्तोत्रेभ्यः
पञ्चमीशिवकेशादिपादान्तवर्णनस्तोत्रात् शिवकेशादिपादान्तवर्णनस्तोत्राभ्याम् शिवकेशादिपादान्तवर्णनस्तोत्रेभ्यः
षष्ठीशिवकेशादिपादान्तवर्णनस्तोत्रस्य शिवकेशादिपादान्तवर्णनस्तोत्रयोः शिवकेशादिपादान्तवर्णनस्तोत्राणाम्
सप्तमीशिवकेशादिपादान्तवर्णनस्तोत्रे शिवकेशादिपादान्तवर्णनस्तोत्रयोः शिवकेशादिपादान्तवर्णनस्तोत्रेषु

समास शिवकेशादिपादान्तवर्णनस्तोत्र

अव्यय ॰शिवकेशादिपादान्तवर्णनस्तोत्रम् ॰शिवकेशादिपादान्तवर्णनस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria