Declension table of ?śivakavaca

Deva

NeuterSingularDualPlural
Nominativeśivakavacam śivakavace śivakavacāni
Vocativeśivakavaca śivakavace śivakavacāni
Accusativeśivakavacam śivakavace śivakavacāni
Instrumentalśivakavacena śivakavacābhyām śivakavacaiḥ
Dativeśivakavacāya śivakavacābhyām śivakavacebhyaḥ
Ablativeśivakavacāt śivakavacābhyām śivakavacebhyaḥ
Genitiveśivakavacasya śivakavacayoḥ śivakavacānām
Locativeśivakavace śivakavacayoḥ śivakavaceṣu

Compound śivakavaca -

Adverb -śivakavacam -śivakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria