सुबन्तावली ?शिवकवच

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिवकवचम् शिवकवचे शिवकवचानि
सम्बोधनम्शिवकवच शिवकवचे शिवकवचानि
द्वितीयाशिवकवचम् शिवकवचे शिवकवचानि
तृतीयाशिवकवचेन शिवकवचाभ्याम् शिवकवचैः
चतुर्थीशिवकवचाय शिवकवचाभ्याम् शिवकवचेभ्यः
पञ्चमीशिवकवचात् शिवकवचाभ्याम् शिवकवचेभ्यः
षष्ठीशिवकवचस्य शिवकवचयोः शिवकवचानाम्
सप्तमीशिवकवचे शिवकवचयोः शिवकवचेषु

समास शिवकवच

अव्यय ॰शिवकवचम् ॰शिवकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria