Declension table of śivakara

Deva

NeuterSingularDualPlural
Nominativeśivakaram śivakare śivakarāṇi
Vocativeśivakara śivakare śivakarāṇi
Accusativeśivakaram śivakare śivakarāṇi
Instrumentalśivakareṇa śivakarābhyām śivakaraiḥ
Dativeśivakarāya śivakarābhyām śivakarebhyaḥ
Ablativeśivakarāt śivakarābhyām śivakarebhyaḥ
Genitiveśivakarasya śivakarayoḥ śivakarāṇām
Locativeśivakare śivakarayoḥ śivakareṣu

Compound śivakara -

Adverb -śivakaram -śivakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria