Declension table of śivakara

Deva

MasculineSingularDualPlural
Nominativeśivakaraḥ śivakarau śivakarāḥ
Vocativeśivakara śivakarau śivakarāḥ
Accusativeśivakaram śivakarau śivakarān
Instrumentalśivakareṇa śivakarābhyām śivakaraiḥ śivakarebhiḥ
Dativeśivakarāya śivakarābhyām śivakarebhyaḥ
Ablativeśivakarāt śivakarābhyām śivakarebhyaḥ
Genitiveśivakarasya śivakarayoḥ śivakarāṇām
Locativeśivakare śivakarayoḥ śivakareṣu

Compound śivakara -

Adverb -śivakaram -śivakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria