Declension table of śivajī

Deva

MasculineSingularDualPlural
Nominativeśivajīḥ śivajyā śivajyaḥ
Vocativeśivajīḥ śivaji śivajyā śivajyaḥ
Accusativeśivajyam śivajyā śivajyaḥ
Instrumentalśivajyā śivajībhyām śivajībhiḥ
Dativeśivajye śivajībhyām śivajībhyaḥ
Ablativeśivajyaḥ śivajībhyām śivajībhyaḥ
Genitiveśivajyaḥ śivajyoḥ śivajīnām
Locativeśivajyi śivajyām śivajyoḥ śivajīṣu

Compound śivaji - śivajī -

Adverb -śivaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria