Declension table of śivagiri

Deva

MasculineSingularDualPlural
Nominativeśivagiriḥ śivagirī śivagirayaḥ
Vocativeśivagire śivagirī śivagirayaḥ
Accusativeśivagirim śivagirī śivagirīn
Instrumentalśivagiriṇā śivagiribhyām śivagiribhiḥ
Dativeśivagiraye śivagiribhyām śivagiribhyaḥ
Ablativeśivagireḥ śivagiribhyām śivagiribhyaḥ
Genitiveśivagireḥ śivagiryoḥ śivagirīṇām
Locativeśivagirau śivagiryoḥ śivagiriṣu

Compound śivagiri -

Adverb -śivagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria