Declension table of śivagītā

Deva

FeminineSingularDualPlural
Nominativeśivagītā śivagīte śivagītāḥ
Vocativeśivagīte śivagīte śivagītāḥ
Accusativeśivagītām śivagīte śivagītāḥ
Instrumentalśivagītayā śivagītābhyām śivagītābhiḥ
Dativeśivagītāyai śivagītābhyām śivagītābhyaḥ
Ablativeśivagītāyāḥ śivagītābhyām śivagītābhyaḥ
Genitiveśivagītāyāḥ śivagītayoḥ śivagītānām
Locativeśivagītāyām śivagītayoḥ śivagītāsu

Adverb -śivagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria