Declension table of śivadharma

Deva

NeuterSingularDualPlural
Nominativeśivadharmam śivadharme śivadharmāṇi
Vocativeśivadharma śivadharme śivadharmāṇi
Accusativeśivadharmam śivadharme śivadharmāṇi
Instrumentalśivadharmeṇa śivadharmābhyām śivadharmaiḥ
Dativeśivadharmāya śivadharmābhyām śivadharmebhyaḥ
Ablativeśivadharmāt śivadharmābhyām śivadharmebhyaḥ
Genitiveśivadharmasya śivadharmayoḥ śivadharmāṇām
Locativeśivadharme śivadharmayoḥ śivadharmeṣu

Compound śivadharma -

Adverb -śivadharmam -śivadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria