Declension table of śivadhanus

Deva

NeuterSingularDualPlural
Nominativeśivadhanuḥ śivadhanuṣī śivadhanūṃṣi
Vocativeśivadhanuḥ śivadhanuṣī śivadhanūṃṣi
Accusativeśivadhanuḥ śivadhanuṣī śivadhanūṃṣi
Instrumentalśivadhanuṣā śivadhanurbhyām śivadhanurbhiḥ
Dativeśivadhanuṣe śivadhanurbhyām śivadhanurbhyaḥ
Ablativeśivadhanuṣaḥ śivadhanurbhyām śivadhanurbhyaḥ
Genitiveśivadhanuṣaḥ śivadhanuṣoḥ śivadhanuṣām
Locativeśivadhanuṣi śivadhanuṣoḥ śivadhanuḥṣu

Compound śivadhanus -

Adverb -śivadhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria