Declension table of śivadatta

Deva

MasculineSingularDualPlural
Nominativeśivadattaḥ śivadattau śivadattāḥ
Vocativeśivadatta śivadattau śivadattāḥ
Accusativeśivadattam śivadattau śivadattān
Instrumentalśivadattena śivadattābhyām śivadattaiḥ śivadattebhiḥ
Dativeśivadattāya śivadattābhyām śivadattebhyaḥ
Ablativeśivadattāt śivadattābhyām śivadattebhyaḥ
Genitiveśivadattasya śivadattayoḥ śivadattānām
Locativeśivadatte śivadattayoḥ śivadatteṣu

Compound śivadatta -

Adverb -śivadattam -śivadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria