Declension table of śivānandanātha

Deva

MasculineSingularDualPlural
Nominativeśivānandanāthaḥ śivānandanāthau śivānandanāthāḥ
Vocativeśivānandanātha śivānandanāthau śivānandanāthāḥ
Accusativeśivānandanātham śivānandanāthau śivānandanāthān
Instrumentalśivānandanāthena śivānandanāthābhyām śivānandanāthaiḥ śivānandanāthebhiḥ
Dativeśivānandanāthāya śivānandanāthābhyām śivānandanāthebhyaḥ
Ablativeśivānandanāthāt śivānandanāthābhyām śivānandanāthebhyaḥ
Genitiveśivānandanāthasya śivānandanāthayoḥ śivānandanāthānām
Locativeśivānandanāthe śivānandanāthayoḥ śivānandanātheṣu

Compound śivānandanātha -

Adverb -śivānandanātham -śivānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria