Declension table of śitiratna

Deva

NeuterSingularDualPlural
Nominativeśitiratnam śitiratne śitiratnāni
Vocativeśitiratna śitiratne śitiratnāni
Accusativeśitiratnam śitiratne śitiratnāni
Instrumentalśitiratnena śitiratnābhyām śitiratnaiḥ
Dativeśitiratnāya śitiratnābhyām śitiratnebhyaḥ
Ablativeśitiratnāt śitiratnābhyām śitiratnebhyaḥ
Genitiveśitiratnasya śitiratnayoḥ śitiratnānām
Locativeśitiratne śitiratnayoḥ śitiratneṣu

Compound śitiratna -

Adverb -śitiratnam -śitiratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria