Declension table of śithilita

Deva

NeuterSingularDualPlural
Nominativeśithilitam śithilite śithilitāni
Vocativeśithilita śithilite śithilitāni
Accusativeśithilitam śithilite śithilitāni
Instrumentalśithilitena śithilitābhyām śithilitaiḥ
Dativeśithilitāya śithilitābhyām śithilitebhyaḥ
Ablativeśithilitāt śithilitābhyām śithilitebhyaḥ
Genitiveśithilitasya śithilitayoḥ śithilitānām
Locativeśithilite śithilitayoḥ śithiliteṣu

Compound śithilita -

Adverb -śithilitam -śithilitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria