Declension table of śithilīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeśithilīkaraṇam śithilīkaraṇe śithilīkaraṇāni
Vocativeśithilīkaraṇa śithilīkaraṇe śithilīkaraṇāni
Accusativeśithilīkaraṇam śithilīkaraṇe śithilīkaraṇāni
Instrumentalśithilīkaraṇena śithilīkaraṇābhyām śithilīkaraṇaiḥ
Dativeśithilīkaraṇāya śithilīkaraṇābhyām śithilīkaraṇebhyaḥ
Ablativeśithilīkaraṇāt śithilīkaraṇābhyām śithilīkaraṇebhyaḥ
Genitiveśithilīkaraṇasya śithilīkaraṇayoḥ śithilīkaraṇānām
Locativeśithilīkaraṇe śithilīkaraṇayoḥ śithilīkaraṇeṣu

Compound śithilīkaraṇa -

Adverb -śithilīkaraṇam -śithilīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria