Declension table of śithiladvitva

Deva

NeuterSingularDualPlural
Nominativeśithiladvitvam śithiladvitve śithiladvitvāni
Vocativeśithiladvitva śithiladvitve śithiladvitvāni
Accusativeśithiladvitvam śithiladvitve śithiladvitvāni
Instrumentalśithiladvitvena śithiladvitvābhyām śithiladvitvaiḥ
Dativeśithiladvitvāya śithiladvitvābhyām śithiladvitvebhyaḥ
Ablativeśithiladvitvāt śithiladvitvābhyām śithiladvitvebhyaḥ
Genitiveśithiladvitvasya śithiladvitvayoḥ śithiladvitvānām
Locativeśithiladvitve śithiladvitvayoḥ śithiladvitveṣu

Compound śithiladvitva -

Adverb -śithiladvitvam -śithiladvitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria