Declension table of ?śithilāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśithilāyiṣyamāṇā śithilāyiṣyamāṇe śithilāyiṣyamāṇāḥ
Vocativeśithilāyiṣyamāṇe śithilāyiṣyamāṇe śithilāyiṣyamāṇāḥ
Accusativeśithilāyiṣyamāṇām śithilāyiṣyamāṇe śithilāyiṣyamāṇāḥ
Instrumentalśithilāyiṣyamāṇayā śithilāyiṣyamāṇābhyām śithilāyiṣyamāṇābhiḥ
Dativeśithilāyiṣyamāṇāyai śithilāyiṣyamāṇābhyām śithilāyiṣyamāṇābhyaḥ
Ablativeśithilāyiṣyamāṇāyāḥ śithilāyiṣyamāṇābhyām śithilāyiṣyamāṇābhyaḥ
Genitiveśithilāyiṣyamāṇāyāḥ śithilāyiṣyamāṇayoḥ śithilāyiṣyamāṇānām
Locativeśithilāyiṣyamāṇāyām śithilāyiṣyamāṇayoḥ śithilāyiṣyamāṇāsu

Adverb -śithilāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria