सुबन्तावली ?शिथिलायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाशिथिलायिष्यमाणा शिथिलायिष्यमाणे शिथिलायिष्यमाणाः
सम्बोधनम्शिथिलायिष्यमाणे शिथिलायिष्यमाणे शिथिलायिष्यमाणाः
द्वितीयाशिथिलायिष्यमाणाम् शिथिलायिष्यमाणे शिथिलायिष्यमाणाः
तृतीयाशिथिलायिष्यमाणया शिथिलायिष्यमाणाभ्याम् शिथिलायिष्यमाणाभिः
चतुर्थीशिथिलायिष्यमाणायै शिथिलायिष्यमाणाभ्याम् शिथिलायिष्यमाणाभ्यः
पञ्चमीशिथिलायिष्यमाणायाः शिथिलायिष्यमाणाभ्याम् शिथिलायिष्यमाणाभ्यः
षष्ठीशिथिलायिष्यमाणायाः शिथिलायिष्यमाणयोः शिथिलायिष्यमाणानाम्
सप्तमीशिथिलायिष्यमाणायाम् शिथिलायिष्यमाणयोः शिथिलायिष्यमाणासु

अव्यय ॰शिथिलायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria