Declension table of ?śiromaṇivyākhyā

Deva

FeminineSingularDualPlural
Nominativeśiromaṇivyākhyā śiromaṇivyākhye śiromaṇivyākhyāḥ
Vocativeśiromaṇivyākhye śiromaṇivyākhye śiromaṇivyākhyāḥ
Accusativeśiromaṇivyākhyām śiromaṇivyākhye śiromaṇivyākhyāḥ
Instrumentalśiromaṇivyākhyayā śiromaṇivyākhyābhyām śiromaṇivyākhyābhiḥ
Dativeśiromaṇivyākhyāyai śiromaṇivyākhyābhyām śiromaṇivyākhyābhyaḥ
Ablativeśiromaṇivyākhyāyāḥ śiromaṇivyākhyābhyām śiromaṇivyākhyābhyaḥ
Genitiveśiromaṇivyākhyāyāḥ śiromaṇivyākhyayoḥ śiromaṇivyākhyānām
Locativeśiromaṇivyākhyāyām śiromaṇivyākhyayoḥ śiromaṇivyākhyāsu

Adverb -śiromaṇivyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria