सुबन्तावली ?शिरोमणिव्याख्या

Roma

स्त्रीएकद्विबहु
प्रथमाशिरोमणिव्याख्या शिरोमणिव्याख्ये शिरोमणिव्याख्याः
सम्बोधनम्शिरोमणिव्याख्ये शिरोमणिव्याख्ये शिरोमणिव्याख्याः
द्वितीयाशिरोमणिव्याख्याम् शिरोमणिव्याख्ये शिरोमणिव्याख्याः
तृतीयाशिरोमणिव्याख्यया शिरोमणिव्याख्याभ्याम् शिरोमणिव्याख्याभिः
चतुर्थीशिरोमणिव्याख्यायै शिरोमणिव्याख्याभ्याम् शिरोमणिव्याख्याभ्यः
पञ्चमीशिरोमणिव्याख्यायाः शिरोमणिव्याख्याभ्याम् शिरोमणिव्याख्याभ्यः
षष्ठीशिरोमणिव्याख्यायाः शिरोमणिव्याख्ययोः शिरोमणिव्याख्यानाम्
सप्तमीशिरोमणिव्याख्यायाम् शिरोमणिव्याख्ययोः शिरोमणिव्याख्यासु

अव्यय ॰शिरोमणिव्याख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria