Declension table of śirīṣavaṇa

Deva

NeuterSingularDualPlural
Nominativeśirīṣavaṇam śirīṣavaṇe śirīṣavaṇāni
Vocativeśirīṣavaṇa śirīṣavaṇe śirīṣavaṇāni
Accusativeśirīṣavaṇam śirīṣavaṇe śirīṣavaṇāni
Instrumentalśirīṣavaṇena śirīṣavaṇābhyām śirīṣavaṇaiḥ
Dativeśirīṣavaṇāya śirīṣavaṇābhyām śirīṣavaṇebhyaḥ
Ablativeśirīṣavaṇāt śirīṣavaṇābhyām śirīṣavaṇebhyaḥ
Genitiveśirīṣavaṇasya śirīṣavaṇayoḥ śirīṣavaṇānām
Locativeśirīṣavaṇe śirīṣavaṇayoḥ śirīṣavaṇeṣu

Compound śirīṣavaṇa -

Adverb -śirīṣavaṇam -śirīṣavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria