Declension table of śirīṣa

Deva

NeuterSingularDualPlural
Nominativeśirīṣam śirīṣe śirīṣāṇi
Vocativeśirīṣa śirīṣe śirīṣāṇi
Accusativeśirīṣam śirīṣe śirīṣāṇi
Instrumentalśirīṣeṇa śirīṣābhyām śirīṣaiḥ
Dativeśirīṣāya śirīṣābhyām śirīṣebhyaḥ
Ablativeśirīṣāt śirīṣābhyām śirīṣebhyaḥ
Genitiveśirīṣasya śirīṣayoḥ śirīṣāṇām
Locativeśirīṣe śirīṣayoḥ śirīṣeṣu

Compound śirīṣa -

Adverb -śirīṣam -śirīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria