Declension table of śiracchada

Deva

MasculineSingularDualPlural
Nominativeśiracchadaḥ śiracchadau śiracchadāḥ
Vocativeśiracchada śiracchadau śiracchadāḥ
Accusativeśiracchadam śiracchadau śiracchadān
Instrumentalśiracchadena śiracchadābhyām śiracchadaiḥ śiracchadebhiḥ
Dativeśiracchadāya śiracchadābhyām śiracchadebhyaḥ
Ablativeśiracchadāt śiracchadābhyām śiracchadebhyaḥ
Genitiveśiracchadasya śiracchadayoḥ śiracchadānām
Locativeśiracchade śiracchadayoḥ śiracchadeṣu

Compound śiracchada -

Adverb -śiracchadam -śiracchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria