Declension table of śilūṣa

Deva

MasculineSingularDualPlural
Nominativeśilūṣaḥ śilūṣau śilūṣāḥ
Vocativeśilūṣa śilūṣau śilūṣāḥ
Accusativeśilūṣam śilūṣau śilūṣān
Instrumentalśilūṣeṇa śilūṣābhyām śilūṣaiḥ śilūṣebhiḥ
Dativeśilūṣāya śilūṣābhyām śilūṣebhyaḥ
Ablativeśilūṣāt śilūṣābhyām śilūṣebhyaḥ
Genitiveśilūṣasya śilūṣayoḥ śilūṣāṇām
Locativeśilūṣe śilūṣayoḥ śilūṣeṣu

Compound śilūṣa -

Adverb -śilūṣam -śilūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria