Declension table of śilpaprakāśa

Deva

MasculineSingularDualPlural
Nominativeśilpaprakāśaḥ śilpaprakāśau śilpaprakāśāḥ
Vocativeśilpaprakāśa śilpaprakāśau śilpaprakāśāḥ
Accusativeśilpaprakāśam śilpaprakāśau śilpaprakāśān
Instrumentalśilpaprakāśena śilpaprakāśābhyām śilpaprakāśaiḥ śilpaprakāśebhiḥ
Dativeśilpaprakāśāya śilpaprakāśābhyām śilpaprakāśebhyaḥ
Ablativeśilpaprakāśāt śilpaprakāśābhyām śilpaprakāśebhyaḥ
Genitiveśilpaprakāśasya śilpaprakāśayoḥ śilpaprakāśānām
Locativeśilpaprakāśe śilpaprakāśayoḥ śilpaprakāśeṣu

Compound śilpaprakāśa -

Adverb -śilpaprakāśam -śilpaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria