Declension table of śilīmukha

Deva

MasculineSingularDualPlural
Nominativeśilīmukhaḥ śilīmukhau śilīmukhāḥ
Vocativeśilīmukha śilīmukhau śilīmukhāḥ
Accusativeśilīmukham śilīmukhau śilīmukhān
Instrumentalśilīmukhena śilīmukhābhyām śilīmukhaiḥ śilīmukhebhiḥ
Dativeśilīmukhāya śilīmukhābhyām śilīmukhebhyaḥ
Ablativeśilīmukhāt śilīmukhābhyām śilīmukhebhyaḥ
Genitiveśilīmukhasya śilīmukhayoḥ śilīmukhānām
Locativeśilīmukhe śilīmukhayoḥ śilīmukheṣu

Compound śilīmukha -

Adverb -śilīmukham -śilīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria