Declension table of śilāvatī

Deva

FeminineSingularDualPlural
Nominativeśilāvatī śilāvatyau śilāvatyaḥ
Vocativeśilāvati śilāvatyau śilāvatyaḥ
Accusativeśilāvatīm śilāvatyau śilāvatīḥ
Instrumentalśilāvatyā śilāvatībhyām śilāvatībhiḥ
Dativeśilāvatyai śilāvatībhyām śilāvatībhyaḥ
Ablativeśilāvatyāḥ śilāvatībhyām śilāvatībhyaḥ
Genitiveśilāvatyāḥ śilāvatyoḥ śilāvatīnām
Locativeśilāvatyām śilāvatyoḥ śilāvatīṣu

Compound śilāvati - śilāvatī -

Adverb -śilāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria