Declension table of śila

Deva

MasculineSingularDualPlural
Nominativeśilaḥ śilau śilāḥ
Vocativeśila śilau śilāḥ
Accusativeśilam śilau śilān
Instrumentalśilena śilābhyām śilaiḥ śilebhiḥ
Dativeśilāya śilābhyām śilebhyaḥ
Ablativeśilāt śilābhyām śilebhyaḥ
Genitiveśilasya śilayoḥ śilānām
Locativeśile śilayoḥ śileṣu

Compound śila -

Adverb -śilam -śilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria