Declension table of śikhāmūla

Deva

NeuterSingularDualPlural
Nominativeśikhāmūlam śikhāmūle śikhāmūlāni
Vocativeśikhāmūla śikhāmūle śikhāmūlāni
Accusativeśikhāmūlam śikhāmūle śikhāmūlāni
Instrumentalśikhāmūlena śikhāmūlābhyām śikhāmūlaiḥ
Dativeśikhāmūlāya śikhāmūlābhyām śikhāmūlebhyaḥ
Ablativeśikhāmūlāt śikhāmūlābhyām śikhāmūlebhyaḥ
Genitiveśikhāmūlasya śikhāmūlayoḥ śikhāmūlānām
Locativeśikhāmūle śikhāmūlayoḥ śikhāmūleṣu

Compound śikhāmūla -

Adverb -śikhāmūlam -śikhāmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria