Declension table of śikhāmuṇḍa

Deva

MasculineSingularDualPlural
Nominativeśikhāmuṇḍaḥ śikhāmuṇḍau śikhāmuṇḍāḥ
Vocativeśikhāmuṇḍa śikhāmuṇḍau śikhāmuṇḍāḥ
Accusativeśikhāmuṇḍam śikhāmuṇḍau śikhāmuṇḍān
Instrumentalśikhāmuṇḍena śikhāmuṇḍābhyām śikhāmuṇḍaiḥ śikhāmuṇḍebhiḥ
Dativeśikhāmuṇḍāya śikhāmuṇḍābhyām śikhāmuṇḍebhyaḥ
Ablativeśikhāmuṇḍāt śikhāmuṇḍābhyām śikhāmuṇḍebhyaḥ
Genitiveśikhāmuṇḍasya śikhāmuṇḍayoḥ śikhāmuṇḍānām
Locativeśikhāmuṇḍe śikhāmuṇḍayoḥ śikhāmuṇḍeṣu

Compound śikhāmuṇḍa -

Adverb -śikhāmuṇḍam -śikhāmuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria