Declension table of śikhāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśikhāmaṇiḥ śikhāmaṇī śikhāmaṇayaḥ
Vocativeśikhāmaṇe śikhāmaṇī śikhāmaṇayaḥ
Accusativeśikhāmaṇim śikhāmaṇī śikhāmaṇīn
Instrumentalśikhāmaṇinā śikhāmaṇibhyām śikhāmaṇibhiḥ
Dativeśikhāmaṇaye śikhāmaṇibhyām śikhāmaṇibhyaḥ
Ablativeśikhāmaṇeḥ śikhāmaṇibhyām śikhāmaṇibhyaḥ
Genitiveśikhāmaṇeḥ śikhāmaṇyoḥ śikhāmaṇīnām
Locativeśikhāmaṇau śikhāmaṇyoḥ śikhāmaṇiṣu

Compound śikhāmaṇi -

Adverb -śikhāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria