Declension table of śikhaṇḍinī

Deva

FeminineSingularDualPlural
Nominativeśikhaṇḍinī śikhaṇḍinyau śikhaṇḍinyaḥ
Vocativeśikhaṇḍini śikhaṇḍinyau śikhaṇḍinyaḥ
Accusativeśikhaṇḍinīm śikhaṇḍinyau śikhaṇḍinīḥ
Instrumentalśikhaṇḍinyā śikhaṇḍinībhyām śikhaṇḍinībhiḥ
Dativeśikhaṇḍinyai śikhaṇḍinībhyām śikhaṇḍinībhyaḥ
Ablativeśikhaṇḍinyāḥ śikhaṇḍinībhyām śikhaṇḍinībhyaḥ
Genitiveśikhaṇḍinyāḥ śikhaṇḍinyoḥ śikhaṇḍinīnām
Locativeśikhaṇḍinyām śikhaṇḍinyoḥ śikhaṇḍinīṣu

Compound śikhaṇḍini - śikhaṇḍinī -

Adverb -śikhaṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria