Declension table of śikhaṇḍin

Deva

MasculineSingularDualPlural
Nominativeśikhaṇḍī śikhaṇḍinau śikhaṇḍinaḥ
Vocativeśikhaṇḍin śikhaṇḍinau śikhaṇḍinaḥ
Accusativeśikhaṇḍinam śikhaṇḍinau śikhaṇḍinaḥ
Instrumentalśikhaṇḍinā śikhaṇḍibhyām śikhaṇḍibhiḥ
Dativeśikhaṇḍine śikhaṇḍibhyām śikhaṇḍibhyaḥ
Ablativeśikhaṇḍinaḥ śikhaṇḍibhyām śikhaṇḍibhyaḥ
Genitiveśikhaṇḍinaḥ śikhaṇḍinoḥ śikhaṇḍinām
Locativeśikhaṇḍini śikhaṇḍinoḥ śikhaṇḍiṣu

Compound śikhaṇḍi -

Adverb -śikhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria